वांछित मन्त्र चुनें
आर्चिक को चुनें

श्रु꣣धी꣡ हवं꣢꣯ विपिपा꣣न꣢꣫स्याद्रे꣣र्बो꣢धा꣣ वि꣢प्र꣣स्या꣡र्च꣢तो मनी꣣षा꣢म् । कृ꣣ष्वा꣢꣫ दुवा꣣ꣳस्य꣡न्त꣢मा꣣ स꣢चे꣣मा꣢ ॥१७९८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् । कृष्वा दुवाꣳस्यन्तमा सचेमा ॥१७९८॥

मन्त्र उच्चारण
पद पाठ

श्रु꣣धि꣢ । ह꣡व꣢꣯म् । वि꣡पिपान꣡स्य꣢ । वि꣢ । पिपान꣡स्य꣢ । अ꣡द्रेः꣢꣯ । अ । द्रेः꣣ । बो꣡ध꣢꣯ । वि꣡प्र꣢꣯स्य । वि । प्र꣣स्य । अ꣡र्च꣢꣯तः । म꣣नीषा꣢म् । कृ꣣ष्व꣢ । दु꣡वा꣢꣯ꣳसि । अ꣡न्त꣢꣯मा । स꣡चा꣢꣯ । इ꣣मा꣢ ॥१७९८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1798 | (कौथोम) 9 » 1 » 13 » 1 | (रानायाणीय) 20 » 3 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में उपास्य-उपासक का विषय वर्णित है।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश्वर ! आप (विपिपानस्य) जिसने विशेषरूप से ज्ञान-रस और कर्म-रस का पान कर लिया है, ऐसे (अद्रेः) अविनाशी जीवात्मा की (हवम्) प्रार्थना को (श्रुधि) सुनो, (अर्चतः) पूजक (विप्रस्य) मेधावी विद्वान् की (मनीषाम्) स्तुति को (बोध) जानो। आगे स्तोता को सम्बोधन करते हैं—हे स्तोता ! तू (सचा) अन्य स्तोताओं के साथ मिलकर (इमा) इन (अन्तमा) निकटतम (दुवांसि) पूजाओं को (कृष्व) इन्द्र जगदीश्वर के लिए कर ॥१॥

भावार्थभाषाः -

हार्दिक निश्छल उपासनाओं को ही परमेश्वर स्वीकार करता है, छल-छिद्रों से युक्त, बनावटी उपासनाओं को नहीं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपास्योपासकविषयमाह।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश्वर ! त्वम् (विपिपानस्य) ज्ञानकर्मरसं विशेषेण पीतवतः (अद्रेः) अविनश्वरस्य जीवात्मनः (हवम्) आह्वानम् (श्रुधि) शृणु, (अर्चतः) पूजकस्य (विप्रस्य) मेधाविनो विदुषः (मनीषाम्) स्तुतिम् (बोध) बुध्यस्व। सम्प्रति स्तोता सम्बोध्यते—हे स्तोतः ! त्वम् (सचा) अन्यैः स्तोतृभिः सह (इमा) इमानि (अन्तमा) अन्तमानि अन्तिकतमानि (दुवांसि) परिचरणानि (इन्द्राय) जगदीश्वराय (कृष्व) कुरु। [विपिपानस्य विपूर्वः पा पाने, लिटः कानच्। अद्रेः, न दीर्यते इत्यद्रिः तस्य। ‘अन्तमा, इमा’ अत्र ‘शेश्छन्दसि बहुलम्’। अ० ६।१।७० इत्यनेन शसः शेर्लोपः। कृष्व, डुकृञ् करणे लोटि विकरणाभावश्छान्दसः। संहितायां ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति दीर्घः] ॥१॥२

भावार्थभाषाः -

हार्दिकानि निश्छलान्येवोपासनानि परमेश्वरः स्वीकरोति, छलछिद्रोपेतानि कृत्रिमाणि न ॥१॥